जीवतो यस्य कैवल्यं विदेहोऽपि स केवलः।
समाधिनिष्ठतामेत्य निर्विकल्पो भवानघ।। 16।।
अज्ञानहृदयग्रन्थेर्निः शेषविलयस्तदा। समाधिनाऽविकल्पेन यदाऽद्वैतात्मदर्शनम्।। 17।।
अत्रात्मत्वं दृढीकुर्वन्नहमादिषु संत्यजन्।
उदासीनतया तेषु तिष्ठेद्घटपटादिवत्।। 18।।
ब्रह्मादिस्तम्ब पर्यन्तं मृषामात्रा उपाधयः।
ततः पूर्ण स्वात्मनं पश्येदेकात्मना स्थितम्।। 19।।
स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयम् शिवः।
स्वयं विश्वमिदं सर्व स्वस्मादन्यन्न किंचन्।। 20।।